Amongst the varied sets of slokas popularly recited each morning are the पञ्चायतन प्रातः स्मरण slokas. These are a set of 3 slokas for each of the पञ्चायतन देवताः – i.e. सूर्य, गणेश, शिव, देवी and विष्णु. They are short and simple, and yet varied and expressive. The first of these follows.

सूर्यस्य प्रातः स्मरणम्

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यम्
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।
सामानि यस्य किरणाः प्रभवादिहेतुम्
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥

प्रातर्नमामि तरणिं तनुवाङ्मनोभिः
ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च ।
वृष्टिप्रमोचनविनिग्रहहेतुभूतम्
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥

प्रातर्भजामि सवितारमनन्तशक्तिम्
पापौघशत्रुभयरोगहरं परं च ।
तं सर्वलोककलनात्मककालमूर्तिम्
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥

श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः ।
स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥

notes

  • The three stanzas read स्मरामि (contemplate), नमामि (salute) and भजामि (praise) which refer to the three-fold kinds of actions by mind, body and speech (तनुवाङ्मनोभिः)
  • सूर्य is equated to the सविता from the गायत्री मन्त्र. He is directly referred to as “सवितारम्”, and the first line of the गायत्री मन्त्र is included verbatim in the first line of this stotra.
  • His shape, body and rays are equated to the three vedas themselves.
  • Though he can be thought of as ब्रह्मा or शिव (ब्रह्माहरात्मक), he is also unknowable (अचिन्त्य)
  • He is the creator (प्रभवादिहेतु), protector (पालनपर) and destroyer (कालमूर्ति).
  • Though he has no characteristics (अलक्ष्य), he posseses the three gunas (त्रिगुणात्मक) as well as shakti (अनन्तशक्ति).
  • He gives happiness (वृष्टिप्रमोचन) and freedom from all kinds of misery (पापौघशत्रुभयरोगहर).