स ददर्श तदा हंसान् जातरूपपरिच्छदान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥३.५०.१८॥

अन्वयः ॥ तदा सः हंसान् जातरूपपरिच्छदान् ददर्श। [सः] वने विचरतां तेषां एकं पक्षिणं जग्राह [च]॥

तिप्पणी ॥ जातं प्रशस्तं रूपं यस्य तत् रातरूपं सुवर्णम्। जातरूपमयाः परिच्छदाः येषां तान् जातरूपपरिच्छदान्।

तदा नलः स्वर्णपक्षान् हंसान् दृष्टवान्। सः विहरतां एकं हंसं अगृह्णात्।