संस्कृतसंबद्धयथामतिलेखनम्

पूर्वप्रकाशितलेखाः अत्र उपलभ्यन्ते

Oct 9, 2016 - कठिनमपि

कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपम्
न मनसि रुचिभङ्गं स्वल्पमप्यादधाति ।
विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठम्
निजमिव कमलिन्याः कर्कशं वृन्तजालम् ॥
अभिज्ञानशाकुन्तले (१.२१)

अनुवर्तते ...

  शाकुन्तलम्

Mar 29, 2016 - निर्दहति

निर्दहति कुलविशेषं ज्ञातीनां वैरसंभवः क्रोधः ।
वनमिव घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥
श्रीकृष्णमिश्रयतेः प्रबोधचन्द्रोदयः (५.१)

अनुवर्तते ...

 

Mar 25, 2016 - प्राणाः परित्यजत

प्राणाः परित्यजत काममदक्षिणं माम्
रे दक्षिणा भवत मद्वचनं कुरुध्वम् ।
शीघ्रं न याति यदि तन्मुषिताः स्थ नूनम्
याता सुदूरमधुना गजगामिनी सा ॥
श्रीहर्षस्य रत्वावली (४.3)

अनुवर्तते ...

 

Mar 16, 2016 - चूडारत्नैः

चूडारत्नैः स्फुरद्भिर्विषधरविवराण्युज्ज्वलान्युज्ज्वलानि
प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः ।
किं चामी शल्ययन्तस्तिरिरमुभयतो निर्भराहस्तमिस्रा-
संघट्टोत्पिष्टसन्ध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥
अनर्घराघवम् (२.५१)

अनुवर्तते ...

 

Mar 7, 2016 - शिवरात्रिम् अधि

मौलौ गङ्गा-शशाङ्कौ करचरणतले सीतलाङ्गा भुजङ्गाः
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे ।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्तिः
चित्तं विर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये ॥
अप्पय्यदीक्षितः

अनुवर्तते ...

 

केचन प्राक्तनलेखाः

05 Mar 2016 ण्ड ण्ड ण्ड  
04 Mar 2016 नागावासः  
01 Mar 2016 उज्जयिनी   कादम्बरी
24 Feb 2016 एकः स एव   सुभाषितानि
21 Feb 2016 धन्यानां नवपूग...   सुभाषितानि
20 Feb 2016 किं कूर्मस्य   सुभाषितानि
18 Feb 2016 पिनष्टीव तरङ्गाग्रैः   कुवलयानन्दः अलङ्कारः
17 Feb 2016 सखि कलितः   सुभाषितानि
16 Feb 2016 अतिमलिने   सुभाषितानि
15 Feb 2016 रूपातिशय...   सुभाषितानि
14 Feb 2016 अस्या मनोहर...   सुभाषितानि
13 Feb 2016 कषायः   अमरकोषः कालिदासः मेघदूतः
12 Feb 2016 चन्द्रः   सुभाषितानि
12 Feb 2016 जतागुल्मोत्सङ्गम्   सुभाषितानि
11 Feb 2016 शीतांशुकरसंस्पृष्टाः   सुभाषितानि
10 Feb 2016 कथं स दन्तरहितः   सुभाषितानि
09 Feb 2016 अवेक्ष्य स्वात्मानम्   सुभाषितानि
08 Feb 2016 गते प्रेमावेशे   अमरुकशतकम्
06 Feb 2016 चक्रवाकमिथुनम्   sanskrit kavisamaya
04 Mar 2015 Time reigns supreme   padyaracanā sanskrit
संपूर्णप्रकाशनलेखनिधिः अत्र उपलभ्यते