तयोरदृष्टः कामोऽभूत् शृण्वतोः सततं गुणान् ।
अन्योन्यं प्रति कौन्तेय स व्ययर्धत हृच्छयः ॥३.५०.१६॥

अन्वयः॥ (हे) कौन्तेय! अन्योन्यं प्रति गुणान् सततं शृण्वतोः तयोः अदृष्टकामः अभूत्। स हृच्छयः व्यवर्धत।

तिप्पणी॥ न दृष्टः अदृष्टः। कुन्त्याः अपत्यं पुमान् कौन्तेयः। हृदि शेते इति हृच्छयः।

हे युधिष्ठिर! गुणान् पुनः पुनः श्रुत्वा, परस्परं कामः जातः। सः कामः हृच्छयः वृद्धिं प्राप्नोत्।