न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ।
मनुष्येष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥३.४०.१३॥

अन्वयः॥ तादृग्रूपवती देवामाम् अपि चित्तप्रमाथिनी सुन्दरी बाला न देवेषु न यक्षेषु मनुष्येषु अपि च क्वचित् अन्येषु (न) दृष्टपूर्वा न च श्रुता॥

तिप्पणी॥ तादृक् रूपम् अस्याः अस्ती इति तादृग्रूपवती। पूर्वं दृष्टा दृष्टपूर्वा। चित्तं प्रमथ्नाति अथवा प्रमथितुं शीलम् अस्याः इति चित्तप्रमाथिनी।

तादृशलावण्यवती सुराणाम् अपि चित्तचञ्चलकारिणी युवती न कुत्रापि वर्तते, न वा पूर्वं दृष्टं केनापि, न वा श्रुतम् अपि केनापि।