अशक्नुवन् नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥३.५०.१७॥

अन्वयः॥ तदा नलः कामं हृदा धारयितुम् अशक्नुवन् अन्तःपुरसमीपस्थे वने रहोगतः आस्ते॥

तिप्पणी॥ रहसि गतः रहोगतः॥

नलः दम्यन्त्यां कामं सोढुम् असमर्थः, प्रासादे उद्याने एकाकी स्थातुं गतः।