त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।
विशिष्टाया विशिष्टेन सङ्गमो गुणवान् भवेत् ॥३.५०.२९॥

अन्वयः ॥ त्वं च अपि नारीणां रत्नं नलः च नरेषु वरः। विशिष्टायाः विशिष्टेन सङ्गमः गुणवान् भवेत्॥