जातां पुनः काञ्चन काञ्चनाभाम्
सुतां गतायुर्निशि हन्तुमैच्छम् ।
उत्प्लुत्य सा व्योम्नि जवादतिष्ठत्
शस्त्रोत्कटा दर्शितदिव्यरूपा ॥३.३॥

अन्वयः ॥ पुनः जातां काञ्चनाभां काञ्चन सुतां गतायुः (अहं) निशि हन्तुम् ऐच्छम्। दर्शितदिव्यरूपा सा जवात् उत्प्लुत्य शस्त्रोत्कटा व्योम्नि अतिष्ठत्॥

विलासिनी ॥ जातामिति ॥ पुनः जातां षट्पुत्रनिधनादुत्पन्नां काञ्चनाभां काञ्चनप्रभां काञ्चन ईदृशीति वक्तुमशक्यां महाप्रभावामिति यावत्। सुतां स्वसुः पुत्रीं गतायुरहं आसन्नमृत्युत्वादेवेत्यर्थः। गतायामिति पाठे गतायाम् अतीतायां निशि रात्रौ हन्तुमैच्छं प्रारब्धवानभूवमित्यर्थः। सा दर्शितदिव्यरूपा प्रकाशितदिव्याकृतिः उत्प्लुत्य मत्कारात् भ्रंशित्वा उद्गम्य शस्त्रैः नानारूपैः आयुधैः उत्कटा भीषणा जवात् क्षिप्रं व्योम्नि गगने अतिष्ठत् स्थितवती॥

तिप्पणीः ॥ काञ्चनस्य आभा यस्याः तां काञ्चनाभाम्। दर्शितं दिव्यं रूपं यया सा दर्शितदिव्यरूपा। शस्त्रैः उत्कटा शस्त्रोत्कटा।