तपसा तव नन्दगोप मन्ये
फलितं जन्मसहस्रसञ्चितेन ।
ऋणमन्त्यमपोहितुं त्वदीयम्
यदयं पुत्रनिधिः समाविरासीत् ॥३.२०॥

अन्वयः ॥ (हे) नन्दगोप! तव जन्मसहस्रसञ्चितेन तपसा फलितं (इति) मन्ये, यत् त्वदीयम् अन्त्यं ऋणम् अपोहितुम् अयं पुत्रनिधिः, आविरासीत् ॥

विलासिनी ॥ तपसेति॥ हे नन्दगोप! तव जन्मसहस्रेषु बहुषु जन्मान्तरेषु सञ्चितेन समूहीहृतेन तपसा फलितं फलं दर्शितमिति अहं मन्ये कल्पयामि। यत् यस्मात् कारणात् पुत्र एव निधिः निक्षेपः अन्त्यं ऋणं पितृविषयं सन्तत्या निष्क्रेतव्यं त्वदीयं तव ऋणम् अपोहितुं निराकर्तुं सम्यक् आविरासीत् आविर्भूतः। लब्ध्वनिक्षेपेण किं दुर्लभं ऋणमोचनमिति द्योत्यते॥

तिप्पणीः ॥ जन्मसहस्रेषु सञ्चितं जन्मसहस्रसञ्चितम्।