तपने चरमाचलं प्रपन्ने
तमसा च स्थगितेषु दिङ्मुखेषु ।
यमुनातटवासिनं तमूचे
वसुदेवः प्रतिपद्य नन्दतोपम् ॥३.१९॥

अन्वयः ॥ तपने चरमाचलं प्रपन्ने (सति), दिङ्मुखेषु तमसा स्थगितेषु च (सत्सु), वसुदेवः यमुनातटवासिनं नन्दगोपं प्रतिपद्य तम् ऊचे ॥

विलासिनी ॥ तपन इति॥ तपने सूर्ये चरमाचलम् अस्ताचलं प्रपन्ने प्राप्ते सति तमसा अन्धकारेण दिङ्मुखेषु दिगन्तरेषु च स्थगितेषु आच्छदितेषु सत्सु वसुदेवः यमुनातटे वस्तुं शीलमस्येति तथाभूतं तनयोत्पत्तिहृष्टं नन्दगोपं प्रतिपद्य प्राप्य बहुमान्य च। "प्रतिपत्तिस्तु गौरवे। प्राप्ता"विति वचनात्। ऊचे उक्तवान्। वसन्तमालिकावृत्तमिदम्। विषये ससजा गुरू समे चेत् समरा यश्च वसन्तमालिका स्या--दिति लक्षणात्॥