इह खेलति पूतनेति कृत्या
शिशुहत्यानिरता पुरोपकण्ठे ।
तदहर्निशमत्र रक्षणीयो
नयनानन्दकरः सुतस्त्वयाऽयम् ॥३.२१॥

अन्वयः ॥ इह पुरोपकण्ठे शिशुहत्यानिरता पूतना इति कृत्वा खेलति, तत् अत्र त्वया नयनानन्दकरः अयं सुतः अहर्निशं रक्षणीयः॥

विलासिनी ॥ इहेति॥ इह अस्मिन् प्रदेशे पुरस्य उपकण्ठे समीपे शिशुहत्यायां बालवधे नितरा तत्परा पूतनेति पूतनाख्या कृत्या पिशाची खेलति सलीलं सञ्चरति। शिशुमारणमेव अस्याः क्रीडेति भावः। तत् तत्माद्धेतोः अत्र अस्मिन् समये त्वया नयनयोः आनन्दकरः अयं सुतः पुत्रः अहर्निशं अहनि निशायां च रक्षणीयः रक्षितुमर्हः॥

तिप्पणीः ॥ पुरस्य उपकण्ठः पुरोपकण्ठः। शिशुहत्यायां निरता शिशुहत्यानिरता। अहनि निशायां च अहर्हिशम्॥