अमातरिश्वानमहव्यवाहम्
असूर्यशीतांशुमवज्रपाणिम् ।
अनच्युतेशानपितामहं च
द्रष्टासि राजन्नचिरेण लोकम् ॥३.१६॥

अन्वयः ॥ हे राजन्! लोकं अचिरेण अमातरिश्वानम् अहव्यवाहम् असूर्यशीतांशुम् अवज्रपाणिम् अनच्युतेशानपितामहं च द्रष्टासि॥

विलासिनी ॥ अमातरिश्वानमिति॥ ये राजन्! त्वं लोकं भुवनं अचिरेण क्षिप्रमेव मातरिश्वा वायुः न विद्यते यत्रापि तादृशं द्रष्टासि द्रक्ष्यसि। एवं उत्तरत्रापि। अविद्यमानः हव्यवाहः अग्निः यत्र। अविद्यमानौ सूर्यशीतांशू यत्र। अविद्यमानः वज्रपाणिः इन्द्रः यत्र। अविद्यमानः अच्युतः विष्णुः ईशानः शिवः पितामहः ब्रह्मा यत्र, तथाविधं द्रष्टासि॥

तिप्पणीः । न विद्यते मातरिश्ना यस्मिन् सः अमातरिश्वानः। न विद्यते हव्यवाहः यस्मिन् सः अहव्यवाहः। अविद्यमानौ सूर्यांशुश्च सूरशीतांशू यस्मिन् सः असूर्यशीताम्शुः। अविद्यमानः वज्रपाणिः यस्मिन् सः अवज्रपाणिः। अविद्यमानाः अच्युतश्च ईशानश्च पितामहश्च अच्युतेशानपितामहाः यस्मिन् सः अनच्युतेशानपितामहः।