प्रतिवेदि निविष्टपूर्णकुम्भम्
विलसत्तोरणमुज्वलत्प्रदीपम् ।
व्रज गोकुलमाकुलं प्रजाभिः
भवदीयागमनप्रहर्षिणीभिः ॥३.२३॥

अन्वयः ॥ (त्वं) प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणम् उज्वलत्प्रदीपं भवदीयागमनप्रहर्षिणीभिः प्रजाभिः आकुलं गोकुलं व्रज॥

विलासिनी ॥ अस्मिन् समये तु विशेषतः न परित्याज्यं गोकुलमित्याह--प्रतिवेदीति॥ त्वं गोकुलं गोष्ठं व्रज गच्छ। प्राप्तकाले लोट्। तदागमने तत्र सभाव्यमानविशेषमाह विशेषचतुष्टयेन--प्रतिवेदि वेदिषु निविष्टपूर्णकुम्भं निहितकनकादिपूर्णकलशं विलसत्तोरणम् उच्छ्रितधजादिना शोभमानबहिर्द्वारम्। तोरणोऽस्त्रीबहिर्द्वार--मित्यमरः। उज्वलन्तः प्रज्वलनः प्रदीपाः यस्मिन् तथाभ्‌तम्। भवदीयेन आगमनेन हेतुना प्रहर्षिणीभिः प्राप्तहर्षशीलाभिः प्रजाभिः गोपगोपीजनैः आकुलं सङ्कीर्णम्। भवत्प्राप्तावेवं भविष्यतीत्यर्थः॥

तिप्पणीः ॥ वेद्यां वेद्यां प्रतिवेदि। निविष्टाः पूर्णकुम्भाः यस्मिन् तत् निविष्टपूर्णकुम्भम्। विलसत् तोरणं यस्मिन् तत् विलसत्तोरणम्। उज्वलन्तः प्रदीपाः यस्मिन् तत् उज्ज्वलत्प्रदीपम्।