मखाश्च तत्प्रीतिकृतो निवार्याः ।
निवारणीया श्रुतिरग्रिमाऽपि ।
तृणीकृताशेषजनप्रभावा
संस्तौति या तन्महिमानमेव ॥३.१२॥

अन्वयः ॥ (भवद्भिः) तत्प्रीतिकृतः मखाः च निवार्याः, अग्रिमा श्रुतिः अपि निवारणीया; या (श्रुतिः) तृणीकृताशेषजनप्रभावा तन्महिमानम् एव संस्थौति॥

विलासिनी ॥ मखा इति॥ भवद्भिः तस्य विष्णोः प्रीतिकृतः प्रियङ्कराः मखाः यागाश्च निवार्याः निहन्तव्याः। अग्रिमा श्रुतिः उपनिषत् सा च निवारणीया निरोद्धव्या। किम् अन्या वरितयेति चेदत्राह--या श्रुतिः तृणीकृतः तृणवत् अनादृतः अशेषस्य विष्णुव्यतिरिक्तस्य जनस्य प्रभावः उत्कर्षः यया तादृशी सती तस्य विष्णोः महिमानं महत्त्वमेव संस्थौति सम्यक् प्रशंसति तस्याम् अनिवारितायां तद्वर्द्धिता विष्णुभक्तिः लोकस्य न विरमेदिति भावः॥

तिप्पणीः ॥ तस्य प्रीतिं कुर्वन्तीति प्रीतिकृतः। तृणीकृतः अशेषस्य जनस्य प्रभावः यया सा तृणीकृताशेषजनप्रभावा।