सन्दिह्य मोहाद्वसुदेववाक्यम्
मया प्रमाणीकृतभूतवाचा ।
हता नृशंसेन सुता भगिन्याः
तेनाविलं मे हृदयं यशोऽपि ॥३.२॥

अव्ययः ॥ प्रमाणीकृतभूतवाचा नृशंसेन मया मोहात् वसुदेववाक्यं सन्दिह्य भगिन्याः सुताः हताः। तेन मे हृदयं यशः अपि आविलम्॥

विलासिनी ॥ तमेवोक्तिप्रकारमाह - सन्दिह्येति॥ प्रमाणीकृता कारणत्वेनाङ्गीकृता भूतवाक् अशरीरवाणी येन तेन नृशंसेन पापेन लोकापवादविषयभूतेनति यावत्। मया वसुदेवस्य वाक्यम्--अलं तवानेनवधोद्यमेने--ति, --सर्वाण्यपत्यानी--त्यन्तर्भूतां वाणीं मोहात् अज्ञानात् सन्दिह्य भगिन्याः सुताः षट् हताः हिंसिताः। तेन हेतुना अविश्वस्य मे हृदयं मनः यशः कीर्तिरपि आविलं कलुषम्। उभयमपि अप्रकाशभूदित्यर्थः॥

तिप्पणीः ॥ अप्रमाणं प्रमाणं कृता प्रमाणीकृता। प्रमाणीकृता भूतवाक् येन तेन प्रमाणीकृतभूतवाचा।