मम नगरस्य समीपे एकं लघुं द्वीपम् अस्ति. अन्यनागरिकाः अत्र आगच्छन्तः सर्वदा तत्र गन्तुं प्रयतन्ते. तत् द्वीपं तु अतिरमणीयं नास्ति....ततः जनाः किमर्थं अत्र आगच्छन्तः तत्र गच्छन्ति? यतः, नौकया द्वीपात् प्रत्यागमन-समये सूर्यास्तमनं अतिरमणीय़ं दृश्यते. केषु दिनेषु, तटाकः दर्पणः इव प्रतिभासन्, सूर्यः अतिरश्मिमान् भवति. सूर्यः आकाशात् किरणान् क्षिपति. अन्यः बलवान् सूर्यः अपि तटाक-मध्यात् किरणान् आकाशं प्रतिक्षिपति ! परन्तु, एतत् रमणीय़ं दर्शनं सर्वदा सर्वेभ्यः न लभन्ते. ततः अन्यनागरिकाः अत्र बहुशः आगत्य एतत् दर्शनं एकवारं लब्धुं प्रयतन्ते.