सकृत् जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥

राजानः (राजन्, १, बहु) - kings जल्पन्ति - speak (order) सकृत् - once. साधवः (साधुः, १, बहु) - renunciates जल्पन्ति - speak (advice) सकृत् - once. कन्याः (कन्या, १, बहु) - daughters प्रदीयन्ते - are given [in marriage] सकृत् - once. एतानि (एतत्, २, बहु) - these त्रीणी - three [should be done] सकृत्-सकृत् - once and only once.

Kings speak their orders but once;
Sadhus speak their advice but once;
Daughters are given in marriage but once;
These three should be once and only once.