१०१ वर्षेभ्यः पूर्वं बर्कली-महाविश्वविद्यालये संस्कृत-पाठनम् आरब्धम् । तत्कारणत् , अष्टाविंशितितमे दिनाङ्के उत्सवः भविष्यति । तत्रत्याः अध्यापकाः, पूर्व-छात्राः च एतस्मिन् अवसरे प्रवचिष्यन्ति । यद्यपि संस्कृतं पुरा, आधुनिक-क्षेत्रे एकशतवर्षाणां पाठनं महान् विषयः । तदन्तरे विश्वमानचित्रं कथं परिवर्तितम् ! शतवर्षाणां पठन-पाठने पुनः भवताम् ।

किन्तु , एकं परिवर्तनं भवेत् ! विश्वपश्चिमे पूर्वशतकात् पठनम् आङ्ग्लानुवाद-रीत्या प्रचलति । किन्तु सरलतम-मार्गः श्रवण-भाषणयोः मार्गः -- संस्कृतेन संस्कृतम् । गतशतके विश्वमानचित्रस्य परिवर्तनानि कति ? एवं सति, संस्कृतक्षेत्रे एतत् सरल-परिवर्तनं कारयितुं शक्नुमः इति मन्ये ।