सहोद्योगिना विदेशात् पुनः आगतम् । तावति, एप्रिल-मासस्य प्राथमिक दिनम् -- हास्यावसरः । यदा अवसरः दृष्यते तदा तस्य स्वीराकः भवेत् इति पालयन् अपरेण सहोद्योगिना हास्यस्य रचना कृता । ८००-अधिकाः वायुगोलाः क्रीताः । वायुना पूरिताः । यदा प्रकोष्टवासी पुनः प्रकोष्ठं गतः तदा फट्-फट् इति स्फुटशब्दः पौनः पुन्येन श्रुतः । सः वायुगोल-मध्ये अदृश्यः आसीत् । एवम् आसीत् वायुगोलानां राशिः !