कार्यालये केचन सहोद्योगिनः चीन-देशे वसन्ति । प्रतिवर्षं प्रतिसहोयोगिनं अमेरिका-देशे सप्ताहद्वये कार्यं कुर्यात् इति अलिखित-नियमः । अतः गतसप्ताहात् केचन सहोद्योगिनः अत्र वसन्तः कार्यं कुर्वन्तः सन्ति । कार्यालय-स्वामिना उक्तम् -- सर्वे गुरुवासरे भोजनार्थं कमपि भोजनालयं गमिष्यामः इति ।

क्रमशः प्रतिगुरुवासरं भोजनार्थं मम मित्रगणः । मिलित्वा गच्छामः यत्र शाक-भोजनम् (अमांस-भोजनम्) लभ्यते । स्वामिनः गुरुवासरस्य भोजन-विषयकं पत्रं दृष्ट्वा मया चिन्तितं यत् मित्रेण प्रेषितम् इति । तर्हि मित्रगणे तस्य भोजनालस्य चर्चा । तस्मिन् भोजनालये मित्राणाम् अपि रुचिः । तर्हि, अद्य सायं सहोद्योगिनः मित्राणि अपि तस्मिन् एव भोजनालय-प्रकोष्ठे स्युः । अपि च सः प्रकोष्ठः लघु । किं हास्यं स्यात् . . .