सर्वत्र संस्कृतप्रियाः । कुत्राऽपि भवन्तु , पत्रालयद्वारा संस्कृतं पठितुं शक्यते । किन्तु पृथक् पठनस्य अपेक्षया गण-पठनम् उचितम् । किमर्थम् ?
  1. कालक्रमेण पठनं -- काल-त्जयनम् अपि प्रायः न भवेत्
  2. न केवलं पठनं, किन्तु श्रवणं, सम्भाषणं च
  3. न केवलं स्वदृष्टिः । सर्वेषां दृष्टयः काः इति ज्ञातुं शक्यते
  4. यत्र एकस्य काठिन्यम्, अपरस्य साहाय्यम्
  5. सर्वेषां प्रश्नानां चर्चा

कदाऽपि सर्वं ज्ञातम् इव दृष्यते । किन्तु , अपरस्य संशय-पृच्छने, उत्तरं जिह्वाग्रे न भवति (अथवा जिह्वाग्रे एव तिष्ठति) . . . स्व-अवगमन-स्थितिः परोक्षा भवति ।