पूर्वं विद्युत्-तन्तु-द्वारा एव विद्युत्यन्त्रस्य उपयोगः, दूरदर्शन-तन्तु-द्वारा एव दूरदर्शनस्य उपयोगः, दूरवाणी-तन्तु द्वारा एव दूरवाण्याः उपयोगः । किन्तु , काल-परिवर्तनम् । अद्यत्वे एकेन एव तन्तुना दूरदर्शनस्य दूरवाण्याः अन्तर्जालस्य च उपयोगः भवति । बहुषु प्रेदेशेषु दूरवाणी-तन्तवः सर्वकारैः प्रसारिताः । नगरिकाः अन्यमार्गेन दूरवाण्याः उपगोगं कुर्वन्ति चेत्, धनं कथं वा सर्वकारेण स्वीकुर्यात् ? परपक्षीयाः उच्चार्यन्ते -- परिवर्तनं भवतु . . . तत्-द्वारा व्यापार-वर्धनम् । तेन वर्धनेन धन-प्रवाहनम् -- इति । बहुषु प्रदेशेषु एषः वादः ।