परह्यः गर्भिन्याः मित्रस्य अवसरे भोजनार्थं मित्रैः सह सपत्नीकः मित्रगृहं गतः । किन्तु तया मित्रेण भोजन-कारणम् अज्ञातम् । एवं सति, उद्घोषण-समये, भ्रमिता गर्भवती मम पत्नीं "अभिनन्दनानि" इति घोषितवती । सा गर्भवती अन्याः अगर्भवतीः एवं किमर्थं वदति इति प्रश्नः । तदा अपरेण सर्वं निवेदितम् । नूतन-दम्पती आवां, शिशु-प्रतीक्षकौ तौ, अस्माकं मित्रैः एकं भोजनं रचितम् । मित्रानि तौ उक्तवन्तः -- नूतनदम्पत्यवसरे मेलनम् इति । तानि एव मित्राणि आवाम् उक्तवन्तः -- गर्भवत्यवसरे मेलनम् इति । सर्वैः मित्रैः ध्वान्त-मग्नाः वयम् !