यदा बहु कार्यम् अस्ति , तेन पीडनं च, उद्विग्नेन मया स्वप्नः न क्रियते । एवं प्रतिदिनं घण्टाचतुष्टयात्मकया निद्रया स्वभावः सम्यक् दृष्यते । अपरेण चलच्चित्र-मुद्रिकां निर्माय, पाश्चात्य-दर्शने , अहं स्वात्मानम् अभिज्ञातुं शक्नोमि वा इति प्रश्नः । अन्येषाम् असमः, अहं योगी नास्मि, प्रत्युत स्वप्नावलम्बी । इदम् अभिलषितं विना , या स्वल्पा संस्कृतिः अस्ति, सा अपि अदृश्या भवति । विना चिन्तनं, विना चित्तं, जडेन कायेन कार्यं क्रियते । अन्तर्यामिवत् दर्शी भवामि । किन्तु आनन्दे योगिनः साक्षि-दर्शनं, श्रान्ते मम अदर्शनं च, एतयोः महान् भेदः ।