भागाः -- प्रथमः, द्वितीयः, तृतीयः

पण्डितेन व्रजभूषणमिश्रेण अनेकानि पुस्तकानि प्रकाशितानि । तेषु अन्यतमं--हनुमच्चरितम् । ततः एका उपकथा अत्र प्रकाशिता भवति । पुस्तके १२३ पुटाः, ततः पुटमितम् अत्र प्रतिलेखितं भवति । प्रकाशिका--संस्कृतप्रसारपरिषद्, मारुतिमन्दिरम्, प्रकाशपुरी, आरा (विहारः), 802301.

शैशवे काले एकदा ब्राह्ममुहूर्ते यदा शिशोः आञ्जनेयस्य पिता सन्ध्योपासनार्थं कस्यचित् सरोवरस्य तटं गतवान् आसीत् , माता च सुमनः सञ्चयनं कर्तुं गतवती आसीत् । तदानीम् एव वानरशिशुः क्षुधया व्याकुलः अभवत् । इतस्ततः अवलोकनेन किमपि खाद्यं न अपश्यत् । सहसा पूर्वस्यां दिशि तस्य वानरशिशोः दृष्टिः गता । तदानीं तरणिबिम्बम् अदृश्यत । शिशुना कपिना अवगतम् -- किमपि मधुरं फलम् अस्ति ? तत् फलं धर्तुं खादितुं च तद्दिशि उत्प्लवनम् अकरोत् । किन्तु , सूर्यः अनतिदूरम् नासीत् । अतः द्वितीयप्रहरात् पूर्वं तत्र गत्वा भगवन्तं सूर्यं मुखे स्थापितवान् ।

(अनुवर्तते)