प्रति-प्राणी, बहूनि कार्याणि करोति। अक्रियायाम् अज्ञानिना केनाऽपि क्षणं यावदपि स्थातुं न शक्यते। इदं तु जीवनस्वभावम्। तर्हि यावान् समयः वर्तते, तेन किं करणीयम् इति प्रश्नः भाति। आधुनिकं व्यवहार-चिन्तनम् अधः चित्रे स्पष्टतया वर्णितम्। सुखनिद्रा बहूनाम् अभिलाषः। जीवन-लक्ष्यम् एव नास्ति। अन्तिम-श्वास-स्थानं कुत्र भवेत् इति विषये चिन्तनम् अकृतम्। किन्तु कैः मार्गैः न जीवितुम् इच्छामः, तस्य दीर्घा आवलिः रचिता। इदं हास्यं कलु?