अमेरिका देशे, एकः न्यायाधीशः स्वीयम् ऊरुकं प्रक्षालनार्थं रजकाय अददत्। रजकः सपत्नीकः कोरीया-देशात् सप्त-वर्षेभ्यः पूर्वम् आगत्य, रजक-कार्यं कुर्वन् सुखेन जीवनम् यापयति स्म। किन्तु , न्यायाधीशस्य ऊरुकस्य प्रत्यर्पणे इयं घटना। इदं ऊरुकं अपरस्य, न तु मम इति न्यायाधीशः उच्चैः क्रन्दति--यद्यपि सः प्रमाणं दर्शयितुम् अशक्तः। यतः आपण-भित्तौ "अवश्यमेव तृप्तिः" इति फलकं अवर्तत, सः न्यायाधीशः रजकं न्यायालयं नीत्वा, तत्र विरोधम् अकरोत्। यतः मया तृप्तिः अप्राप्ता, भवता रजकेन दण्डनम्--१,०००,००० डालराणि--दातव्यम् इति सः उदघोषयत्! विलक्षणम् अस्य न्यायाधीशस्य व्यवहारः!