सर्वत्र, केचन जनाः बहु वेगेन यानं चालयन्ति। तस्य परिणामः तु दुर्घटनाः, याभिः निर्दोषिनः क्षताः हताः वा भवेयुः। अतः बहुषु स्थलेषु आरक्षकाः यानत्वरायाः मानं कुर्वन्ति। कुत्रचित्, कश्चन आरक्षकः बहु उत्साहेन इदं कार्यं अकरोत्। सः आरक्षकयाने एव सदा तिष्ठति। आरक्षकयाने स्थिते यन्त्रं अतिक्रमणयानस्य चित्रं गृहीत्वा, अनन्तरं दोषिभ्यः स्वयमेव दण्डपत्रं प्रेषयति। कैश्चन बालैः बहु वारं दण्डपत्रं प्राप्तम्।

तेषु कैश्चन धीरैः बालकैः एवं कृतम् -- एकः बालकः आरक्षकं प्रति गत्वा, आरक्षकस्य अवधानं गृहीत्वा अपनीतवान्। तदा अन्ये बालकाः यानस्य व्यक्ति-फलकम् (license plate) अहरन्। तत् स्वयाने स्थापयित्वा त्वरया यानं अचालयत्। कालान्तरेण पत्रालयात् आरक्षकेन दण्ड-पत्रं प्राप्तम् !