विश्वे विभिन्नाः सम्प्रदायाः। सर्वेपि अपरिचितस्य सम्प्रदायस्य दृष्ट्याम् आश्चर्यम् अनुभूयते। विश्व-पश्चिमे जनस्वास्थ्य-वर्धनाय बहु प्रयन्तं प्रचलति। सामान्य-दृष्ट्या, यस्याः कृशता, सा एव सुन्दरी, सुमध्यमा। पत्नी-रूपेण सा एव अपेक्षिता। ततः सर्वेऽपि न्यूनातिन्यूनं खादन्तः व्यावामशालां गन्तुं इच्छन्ति--यद्यपि व्यायाम-गमनम् अप्रचुरः। किन्तु, आफ्रिकायां न तथा। अत्र क्षीण-कृशता तु दारिद्र्यं सूचयति। अतः स्थूलत्वं अभिलषितम्। कश्चन जनपदाधिकारिणः विवाहः निश्चितः। किन्तु, तेन सूचितम् -- विवाहात् पूर्वम् कन्यायाः भारः द्विगुणितव्यः इति! एवम् एव कृतम् अपि!