संस्कृतद्वारा बहूनि मित्राणि लब्धानि, यद्यपि मुखपरिचयः नाभवत्। गतसप्ताहान्ते सदसि तेषु बहवः सदस्याः। तैः बहूभिः मिलित्वा महान् आनन्दः!

दूरात्, एकः ज्येष्ठकार्यकर्ता विमानेन आगच्छति। अहं तस्य चालकेन युक्तः। विमानपत्तने प्रतीक्षमानोऽहं, सः अदृष्टः। कथम् एतत् इति चिन्तयन् तं दूरभाषाम् अकरवम्। सः वदति--निर्दिष्टस्थले अस्मि--इति। सोऽहं तत्रैव अपि...कथम् एतत्? ज्येष्ठः मुख-वस्त्राणां वर्णनं कर्तुं कथं प्रष्टव्यः? आचारः न त्यक्तव्यः खलु! समीपस्थाः भारतीयाः बहवः। तेषु दूरवाण्या सम्भाषणं कुर्वन्तः द्वित्राः। एवं तर्हि, मया उक्तम् -- भवतः पृष्ठोऽस्मि, कृपया अर्धवृत्तिं करोतु, हस्त-कम्पमानं माम् अभिजानातु--इति। वस्तुतया तदनन्तरम् एव तस्य परिचयः मया प्राप्तः!!