गत-सप्ताहे, जाह्नवी नाम्ना आवास-संस्कृत-शिबिरं, अमेरिकायाः पूर्वप्रान्ते प्राचलत्। एतत् शिबिरं, संस्कृतभारत्या योजितम्। प्रथम-सत्त्रं शुक्रवासरे प्रातः आसीत्। अतः बहुशः सर्वे गुरुवासरे एव वासस्थलं प्रति आतगवन्तः। प्रथमं, पञ्जीकरणम्। तदा अस्माकं वासगृहं निर्दिष्टम्। यथा जाह्नवी, तथा वासगृह-नामानि अपि नद्याः नामानि -- गङ्गा, यमुना, सरस्वती, तुङ्गा, कावेरी इत्यादीनि। स्व-वस्तूनि वासगृहे स्थापयित्वा, भोजनं कृत्वा, नूतन-मित्राणां परिचयं प्राप्य, निद्रा कृता।