गत-मासे किमपि न लिखितम् अत्र। किमर्थम् इति निवेदयामि। संस्कृतेन संस्कृतं इति अन्दोलनं गत-विंशेभ्यः वर्षेभ्यः प्रचलत् अस्ति। तत्र अग्रेसरति संस्कृतभारति। एवमेव लेखनेऽपि संस्कृतं संस्कृतेन लिखामः, इत्युक्ते देवगागरि-लिप्या, न तु अन्यया लिप्या। एतत् कर्तुं बरह, अन्ये अपि सन्ति। तत्-द्वारा साक्षात् संस्कृतेन लेखितुं शक्यते।

केचन (तेषु अहमपि) वेद-सूक्तानि अपि लेखितुं इच्छुकाः। किन्तु, एतत् कर्तुं मार्गः नास्ति। यतः स्वराः कथं लेखनीयाः? तर्हि, एतत् कर्तुं मया एकः लेखकः निर्मितः। इतः परं सङ्गणकयन्त्रे, वेदसूक्तानि साक्षात् संस्कृतेन एव लेखितुं शक्यते। कथं दृष्यन्ते? छन्दस्-लिप्या एवं दृष्यते। पठितृषु कोऽपि एतस्य उपयोगं कर्तुम् इच्छति चेत्, प्रतिपत्रं लिखतु॥