एडम्-कूपर् नाम्ना चोरः, आपणं प्रवेष्टुम् उपरिष्टात् छदात् वायु-नाल-द्वारा गतः। किन्तु, अल्पस्थले पीडितः सः तत्रैव बद्धः। आरक्षकैः तैलम् उपयुज्य, सः चोरः निर्गतः। इदानीं कारागृहवासी, घोषणपूर्वं $10,000 धनाय गृहीतः॥

चोरग्रहणे आरक्षकैः सदा जागरूकता आश्रयणीया। यदा मूर्खाः चोराः स्वबद्धतां कारयन्ति, आरक्षकेभ्यः हास्यं भवति, ननु?