अन्तर्जाले, कस्यचन शिशोः चित्राणि दृष्टानि। सुन्दरानि इत्यतः अत्रापि चित्रे प्रकाश्येते। रूशन् नामकः अयम्। बालकाः किं मन्यन्ते इति कोऽपि न जाने . . . मुखं तु बालकानां हृद्भावनायाः बिम्बं न भवति खलु? अतः वयं एव चिन्तयामः अयं किं करोति इति।

अहं चिन्तयामि यत् एषः भावी पण्डितः। प्रथमचित्रे मूलगीताग्रन्थं संस्कृतेन स्वयं पठित्वा, तीव्र-चिन्तनं करोति। सर्वं अपि आशङ्कां अपनय्य, अनन्तरं प्रवचति सामान्यबालकेभ्यः अयं रूशन्॥