ब्रह्मानन्द-त्रिपाठिनः व्याख्या -- विदुषां शब्दविद्या (सम्पूर्ण-वाङ्मयं) राज्ञां च प्रजा यदि संसारेऽस्मिन् केनापि एकेन उपायेन वशतां याति तत् कोषसङ्ग्रहम् एव। अत एव इयम् अभियुक्तोक्तिः सुप्रसिद्धा --

विदुषां भूभुजां वाऽपि शब्दविद्या तथा प्रजा।
संसारे वशतामेति न विना कोषसङ्ग्रहम्॥