सूर्य-संवेदना-पुष्पैः दीप्तिः कारुण्यगंधने
लब्ध्वा शं नववर्षेस्मिन् कुर्यात् सर्वत्र मङ्गलम्

अन्वयः -- सूर्येण दीप्तिः, संवेदनया कारुण्यं, पुष्पेण गन्धनम्। [एवं] शं लब्ध्वा, नववर्षेस्मिन् सर्वत्र मङ्गलं कुर्यात्।

सूर्यः प्रकाशं ददाति। पुष्पं सुगन्धं ददाति। विचारं कारुण्यं ददाति। सूर्येण विचारेन पुष्पेण च प्रकाशं कारुण्यं सुगन्धं च (शं नाम) लब्ध्वा, सर्वत्र मङ्गलं कुर्यात्। वयं सर्वेऽपि सूर्याः भवामः, वर्तमानम् अन्धकारं निवारयामः। वयं सर्वे पुष्पाणि भवामः, सर्वत्र सुगन्धं प्रसारयामः। वयं सर्वे संविदः भवामः, करुणवेदिनः भवामः। तथा स्व-परिष्कारेण शं लब्ध्वा, एकैकमपि सर्वत्र मङ्गलं कुर्यात्।