वयं सर्वे संस्कृतानुरागिणः षोडशसंस्कारान्, अन्यानि शुभ-कार्याणि च आचरामः। तदा तु संस्कृत-मित्रेभ्यः आह्वान-पत्रिकां संस्कृतेन अपि प्रेषयामः। न्यूनातिन्यूनं विवाह-समये। तदा, मङ्गल-श्लोकः कः वा स्थाप्यते पत्रिकायाम्? द्वित्राः श्लोकाः --

शिव-पार्वत्योः --
पाणि-ग्रहे पर्वत-राज-पुत्र्याः पादाम्बुजं पाणि-सरोरुहाभ्याम्।
अश्मानं आरोपयतः स्मरारेः मन्दस्मितं मङ्गलं आतनोतु॥

सीता-रामयोः --
जानक्याः कमलामलाञ्जलिपुटे याः पद्मरागायिताः।
न्यस्ता राघव-मस्तके च विलसत्कुन्दप्रसूनायिताः।
ग्रस्ताः श्यामल-काय-कान्ति-कलिता या इन्द्र-नीलायिताः।
मुक्तास्ताः शुभदा भवन्तु भवतां श्रीराम-वैवाहिकाः॥

शिवपुराणात् --
तदानीं दिव्य-नार्यश्च षोडशारं समाययुः।
तौ दम्पती च संद्रष्टुं महादर-पुरःसरम्॥५०-२१

पुनः सीत-रामयोः --
स्वयंवरे किल प्राप्ता त्वं अनेन यशस्विना।
राघवेनेति मे सीते कथा श्रुतिं उपागता॥ रामायणे अयो॰ ११८।२४

वेदात् --
गृभ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय देवाः॥ (ऋ॰१०।८५।३६)