गीतायाः ख्यातोक्तिः -- समत्वं योग उच्यते (२।४८)। तथैव सा पुनर्वदति -- समः सङ्ग-विवर्जितः (१२।१८)। भाष्ये ज्ञानेश्वरः उदाहरति --

य आत्मानं रोपयति यः शस्त्रेण च्छिनत्ति च।
उभयोः सदृशीं छायां यथा वृक्षः प्रयच्छति॥१२।१९९

वृक्षः सर्वेभ्यः छायां प्रयच्छति, शीतलत्वं प्रयच्छति, पक्षपातं विना। ते वृक्षस्य आरोपनं किं कृतवन्तः इति अचिन्तयित्वा। आरोपनं नाम बीज-वपनं, सेचनम् इत्यादीनि। तथैव छायास्थः किं शस्त्रेण छिनत्ति इति अचिन्तयित्वा। तथा वयमपि सर्वेभ्यः संस्कृतं प्रयच्छामः।

नाम, केचन संस्कृतभारती-द्वारा किञ्चित् पठित्वा, द्रोहिणः भविष्यन्ति। भवतु। दोषारोपणं अपि ते संस्कृतेन यथा कुर्युः तथा प्रयतामहे। अपि च, स्मरणीयं -- अहिंसा परमो धर्मः -- इत्यस्याः उक्तेः पूरणं -- धर्महिंसा तथैव च -- इति।