ईश्वरः किमर्थं प्रार्थ्यते इति पृष्टे सति, केषाञ्चन मतं यत् सः बलतरः इति। निर्धनिकः धनलाभाय धनवन्तं एव प्रार्थयते, न तु अपरं निरुपायम् इति न्यायेन। यतः, अपरः निर्बलः कथम् अस्मान् रक्षेत्।