यद्ब्रह्म नित्यं हृदि सन्निविष्टं
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥

देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥

द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥

तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।

ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥