शुभावसरेषु अवश्यं संस्कृतेनापि आह्वान-पत्रिकाः प्रेषणीयाः। शीर्षकं मङ्गल-पूर्वकं भवतु इति परम्परा। संस्कृतं देवभाषा, अतः संस्कृतेन लिखिता पत्रिका मङ्गल-पत्रिका एव ... न केवलं शीर्षके! तथाऽपि श्लोकयुगलं सरलसंस्कृतेन --

मङ्गल-ध्वनि-गानश्च बभूव बहु सर्वतः।
वाद्य-ध्वनिरभूद् रम्यो सर्वानन्द-प्रवर्धनः॥