नामरामायणं लोके विश्रुतम्। शुद्धब्रह्मपरात्पर राम! इति आरभ्यते। रामसम्बोधनपदानि सर्वाणि, तेभ्यः रामायणस्य पुनर्कथनं च। सर्वाणि अपि सम्बोधनपदानि समस्तपदानि च। अतः केनचित् भागेन समासः अभ्यस्तः। तत किञ्चित् नाम -- विश्वामित्रप्रियधन राम -- इति। यत्र अनुवादः कृतः, तत्र -- रामस्य प्रियतमं धनं -- इति भावः। किन्तु व्याकरण-दृष्ट्या कथं एवं साधयेत् इति शङ्का जाता। यतः, धनं नपुंसकलिङ्गपदम्। रामः तु पुरुषः। तदा, केनचित् मित्रेण पञ्चषाः नानार्थाः कल्पिताः। मित्रेण तदा बोधितं -- इतः एव समास-सौन्दर्यम्, इतः एव समास-बाधा च -- इति। अहो तथ्यमिदम्।