कतिपयेभ्यः मासेभ्यः पुटेऽस्मिन् प्रशान्तिः। एतादृशानि इतिवृत्ति-ब्लाग्-पत्राणि बहूनि यत्र आदौ बहु लिख्यते, किन्तु कालातीते आनाथ्यं गतानि। लज्जायै यत् अस्याम् अपि इतिवृत्त-मालायां सैव शोचनीया स्थितिः। कुतः तर्हि पुनः परिपालनम्? संस्कृतभारत्याः मासिक-पत्रिकायां, संभाषण-सन्देशे, इदमिदानीं बहूनां ब्लाग्-पत्राणां सङ्केतानि प्रकाशितानि। तेषु, अयमपि पठ्यमानः अन्यतमः। अहो ! पूर्वं पठितॄणाम् अभावेऽपि लिख्यते स्म। यदि केचन पिठारः स्युः, तर्हि अवश्यं किमपि प्रकाश्यते ननु? यद्यपि लेखकोऽहं कश्चन सामान्यच्छात्रः, यस्य ज्ञानं भाषासामर्थ्यं च अवरे, संस्कृतमात्रे मम किञ्चित् इति मत्त्वा समर्प्यते कार्यम् इदम्।