कस्यापि भाषायाः चत्वारि सोपानानि नाम -- श्रवणं, भाषणं, पठनं, लेखनं चेति। काले अतीते, कथमपि विपरीतम् अभवत् -- ऊर्ध्वमूलम् अधः शाखं यथा। अद्यत्वे, विभिन्नमाध्यमैः संस्कृतप्रचारः प्रवर्तते। तेषु अन्यतमः अन्तर्जालोऽयं, सर्वेषां तृणान्दोलनानां आश्रयः। आदौ अन्तर्जाले लिपिमाध्यमेनैव कार्यं क्रियते। अधुना न तथा -- ध्वनिप्रवाहः, चित्राणि, चलच्चित्राणि च प्रचुरणि। संस्कृतक्षेत्रेऽपि तादृशी आद्यता आनेतव्या। सद्यः मित्रेण तत्राऽपि प्रयासः क्रियते। सोऽपि जालपुटे स्ववाचा संस्कृतध्वनिम् आरोपितवान्। अवश्यं पुटोऽयं वर्तते इति वार्ता दाववत् प्रसृतं भवति। सर्वे प्रतिदिनं शृण्वन्तु, एतादृशान् पुटान् निर्मान्तु च इति अभिलाषः। संकेतः http://vaak.wordpress.com पार्श्ववर्तिन्यां मञ्जूषायामपि सन्निहितः।