द्विजानां नित्यकर्माणि बहूनि वर्त्तन्ते। सर्वत्र वैदिकमन्त्राः प्रयुक्ताः इत्यस्मात् अनुपनीतानाम् अधिकारः न वर्त्तते इति केषाञ्चन मतम्। भवतु। यथा उपनीतानां वैदिककर्माणि वर्त्तन्ते, अनुपनीतानां पौराणिककर्माणि अपि वर्त्तन्ते। समानता तु अस्त्येव।

एषु कार्येषु अन्यतमं ब्रह्मयज्ञं नाम। मुख्यतया, अधीतस्य पुनरावृत्तिः क्रियते। वेदपण्डिताः प्रतिदिनं वेदस्य किञ्चित् भागं जपन्ति। अन्ये शास्त्रविदः शास्त्रपठनं कुर्वन्ति। केषुचन प्रान्तेषु सर्वे श्रावण-पौर्णिमायां संकल्पं कुर्वन्ति -- अग्रिमवर्षेण अमुक-ग्रन्थं पठामि इति। तदनुसारं गीतां, पुराणं, अन्यत् वा पठन्ति। बहुत्र संस्कृतम् अज्ञात्वा कुर्वन्ति च।

यदि वयं संस्कृतज्ञाः पुनः ईदृशम् आचरामः, महान् लाभः भवति। जीवने कति वा विविधान् रुचिकरान् ग्रन्थान् पठितुं शक्नुमः। संस्कृतं रक्षणीयं चेत्, प्रतिदिनं संस्कृतस्पर्शः आवश्यकः। श्रवणं, भाषणं, पठनं, लेखनम्। पठने ब्रह्मयज्ञः नाम कश्चित् मार्गः। सः तु महान् यज्ञः एव।