उच्चन्यायालयेन ध्वनितम् -- अयोध्यायाः विवादितभूमिः पक्षत्रयाय विभाजनीया। पक्षे मन्दिरं तिष्ठति। पक्षदानं हिन्दुसमाजाय। पक्षदानं मुस्लिमसमाजाय -- इति। मुस्लिमजनैः पुनर्विचारार्थं सर्वोच्चयन्यायालयः प्रार्थ्यते इति सूचितम्। यः निर्णयः हिन्दुसमाजसन्तोषं नैव जनयति, स एव निर्णयः कथमपि  मुस्लिमसमाजदुःखं जनयति।

सिद्धं यत् भूमौ अस्यां देवालयः वर्त्तते स्म। आक्रमणस्य फलम् अनुभूय कैश्चन चिरं कालः नीतः। यावत् दीनाः मूकाः अतिष्ठन्, तावत् असहनीया स्थितिः स्वीकृता। किन्तु न्यायविरुद्धं धर्मविरुद्धं च इदम् आसीत्। तथापि अद्य त्रिधाविभक्तभूमिः प्राप्ता अस्ति तैः। तथापि न कोऽपि सन्तोषः।  केषाञ्चन चेष्टा ईदृशी। वयम् अपि केचन निवसामः भूमौ अस्याम्, यस्मात् अस्कामपि अपि अर्हता रक्षणीया भवति इति सर्वन्यायसिद्धम्। बिडालायमानैः सिंहैः अस्माभिः क्वचित् एकवाण्या गर्जनीयम्।