अधुया संस्कृतस्य न किमपि उत्कृष्टं पदं व्यवहारे, न वा मध्यमम्। जिह्वाग्रवासिनी शुभ्रवस्त्रधारी सा देवी इदनीं मशीमयी संजाता। कुत्रचित् शरीराङ्गलेपनम्, अपरत्र कागदलेखनम्। अत्र कादाचित्की प्रार्थना क्रियते, कस्याश्चित् सूक्तेः अनुवादाय। तदा तदा, प्रथमं यत् मनसि स्फुरति, यत् अवधार्य, कृतयः परिशील्यन्ते। तदा सर्वदापि सुन्दरतरवचनं दृश्यते। हा हन्त! यदि एवं व्यवहारे प्रयुङ्क्ते, तस्मादेव अभ्यासात् ताः सूक्तयः झटिति एव आयासं विना स्फुरेयुः।