आप्यम्

अग्ने॑ यशस्वि॒न् यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हाऽव॑ह।
अ॒यं मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑॑ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु॥

भ॒द्रं पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑।
ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु॥

धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा॑॑।
स्तोमा॒श्छन्दा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम॥

अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु।
अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे॑॑॥