श्रीसूक्तम्

source: yājuṣa mantra ratnākaram
publisher: heritage india trust (mylapore)
script: grantha

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी॑॑म्।
यस्या॒ हिर॑ण्यं वि॒न्देयं॒ गामश्व॒ पुरु॑षान॒हम्।

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम्।

का॒सो॒ऽस्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां तामि॒होप॑ह्वये॒ श्रिय॑॑म्।

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्ती॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम्।
तां प॒द्मिनी॑मी॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे।

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः।

उपै॑तु॒मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे।

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना॑शया॒म्यहम्।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वा॒न्निर्णु॑दमे॒ गृहात्।

गन्ध॑द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑॑म्।
ई॒श्वरीं॑ सर्व॑भूतानां॒ तामि॒होप॑ह्वये॒ श्रिय॑॑म्।

मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः।

कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं॑भव॒कर्द॑ म।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्।

आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि चिक्ली॒तव॑समे॒ गृहे।
निच॑दे॒वीं मा॒तर॒ श्रियं॑ वा॒सय॑ मे कु॒ले।

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

ता म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॑॑म्।
यस्या॒ हिर॑ण्य॒ प्रभू॑तं॒ गावो॑ दा॒स्योश्वा॑॑न् वि॒न्देय॒ पुरु॑षान॒हम्॥