भीमरथशान्तिः

॥ अथ शौनकोक्ता भीमरथशान्तिः (शान्तिकुसुमाकरे))॥

शौनकः –
अथातः संप्रवक्ष्यामि शान्तिं भीमरथाभिधाम्।
हायने सप्ततितमे मृत्युर्भीमरथो भवेत्॥

षण्मासान् मृत्युमाप्नोति धनहानिस्तथैव च।
पुत्रदारादिनाशश्च द्रव्यधान्यपशुक्षयः॥

तद्दोषशमनार्थाय शान्तिं कुर्याद्विधानतः।
जन्ममासे जन्मदिने जन्मर्क्षे वा बलान्विते॥

देवालये नदीतीरे स्वगृहे वा शुभस्थले।
पुण्याहं वाचयित्वाऽऽदौ कुर्यान्नान्दीमुखं ततः॥

आचार्यं वरयित्वाऽथ ऋत्विजो वृणुयाच्छुचीन्।
अथाचार्यः कर्म कुर्यादृत्विग्भिः सहितः शुचिः॥

गृह ऐशानदिग्भागे मण्डपं कारयेच्छुभम्।
मण्डलं कारयित्वाऽत्र भारव्रीहीन् विनिक्षिपेत्॥

तदर्धं तण्डुलांस्तत्र तदर्धं च तिलांस्तथा।
चतुरश्रे मण्डलेऽत्र पद्ममष्टदलं लिखेत्॥

ह्रीङ्कारं च विलिख्याथ तन्तुवस्त्रादिवेष्टितम्।
नवं कुम्भं च विन्यस्य पलमात्रसुवर्णतः॥

मृत्युञ्जयस्य प्रतिमां कृतां तत्र च निक्षिपेत्।
दक्षिणे चोत्तरे तस्य न्यस्य कुम्भद्वयं ततः॥

सौवर्णप्रतिमायुग्ममधिप्रत्यधिदेवयोः।
विन्यस्येदथ कुम्भांश्च न्यस्य प्रागादितः क्रमात्॥

इन्द्रादिलोकपालांश्च दुर्गाः सूर्यादिकान् ग्रहान्।
विन्यस्य तत्तन्मन्त्रैश्च सर्वानावाह्य पूजयेत्॥

स्तुहि श्रुतेति मन्त्रेण प्रधानं देवमर्चयेत्॥
ब्रह्मजज्ञानमन्त्रेण तद्विष्णोरिति मन्त्रतः।
ब्रह्मविष्ण्वोरथान्येषां तत्तल्लिङ्गैश्च मन्त्रकैः॥

आवाहनादिकां पूजां कल्पयेद्भक्तिसंयुतः।
जपेन्मन्त्रान् वैदिकांश्च ऋत्विग्भिः सहितस्ततः॥

वेदादीन् मृत्युसूक्तानि श्रीरुद्रं चमकं तथा।
पुंसूक्तं ब्रह्मसूक्तं च विष्णुसूक्तं ततः परम्॥

रुद्रसूक्तं तथा दुर्गासूक्तं दिक्पालमन्त्रकान्।
पुण्यान् मन्त्रानथान्यांश्च जपेत् सुस्वरसंयुतम्॥

मण्डपात् पश्चिमे कुर्यात् कुण्डं च चतुरश्रकम्।
स्वगृह्योक्तेन मार्गेण आज्यभागान्तमाचरेत्॥

समिच्चर्वाज्यहोमं तु तत्तन्मन्त्रैः क्रमाच्चरेत्।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा।
प्रधानहोमं कुर्वीत तिलहोमं तथैव च॥

रधानादर्धसङ्ख्या स्यादधिप्रत्यधिदेवयोः।
दिक्पालदुर्गादीनां च सैव सङ्ख्या विधीयते॥

त्रैयम्बकेन मन्त्रेण दूर्वाहोमं ततश्चरेत्।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा॥

हुत्वा ततः स्विष्टकृतं होमशेषं समापयेत्।
आवाहितानां देवानां पुनः पूजामथाचरेत्॥

उद्वास्य देवताः प्रोक्ष्य यजमानं च वारिणा।
स्नापयेत् सह ऋत्विग्निः कुम्भस्थैः सकलैर्जलैः॥

यजमानोऽलङ्कृतोऽथ कुर्यादाज्यावलोकनम्।
दत्वा निरीक्षिताज्यं च प्रतिमादानमाचरेत्॥

आचार्याय प्रदद्याच्च प्रधानप्रतिमां च ताम्।
ऋत्विग्भ्योऽन्येभ्यश्च कलशान् दद्याद्दक्षिणया युतान्॥
दानानां दशकं कुर्यात् पञ्चकं च ततः परम्॥

भूरिदानं ततः कुर्यात् ब्राह्मणान् भोजयेदपि।
आशिषो वाचयित्वाऽथ गुरुं संभावयेत्ततः॥

भुञ्जीत बन्धुभिः सार्धं कृत्वैवं तु सुखी भवेत्।
पुत्रपौत्रादिवृद्धिः स्यात् सर्वं दुःखं विनश्यति॥

हरिमेव स्मरेन्नित्यमादावन्ते च कर्मणाम्।
अपि व्यङ्गं कृतं कर्म समग्रफलदं भवेत्॥
इति शौनकोक्ता भीमरथशान्तिः॥